B 540-41 Bālātripurākavaca

Manuscript culture infobox

Filmed in: B 540/41
Title: Bālātripurākavaca
Dimensions: 13 x 8 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7689
Remarks:

Reel No. B 540/41

Inventory No. 6199

Title Bālāstavarāja

Remarks according to the colophon, ascribed to Śrībhairavayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.0 x 8.0 cm

Binding Hole

Folios 20

Lines per Folio 5

Foliation figures at the end of each text under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/7689

Manuscript Features

The foliation is in a random order.

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||    ||

ātmā(!)tatvāya svāhā || vidyātatvāya svāhā || śivatattvāya svāhā || ity ācamya sarvatatvāya namaḥ || iti jalam utsṛjet || viniyogaṃ kuryāt || asya maṃtrasya dakṣiṇāmūrtir ṛṣiḥ paṃktiś chaṃdas tripurābālā devatā sauṁ bījaṃ klīṁ śkaktir iṣṭārthe jape viniyoga || sakṣiṇāmurttaye ṛṣaye namaḥ śirasi || paṃktiś chandase namo mukhe || śrītripurābālā devatāyai namo hṛdi || sauṁ bījāya namo guhye || klīṁ śaktaye namaḥ pādayoḥ || (exp. 3a1–3b4)

End

mahālakṣmīṃ tataḥ paścād daleṣv eṣu bhajet sadā ||
asītāṃgo ruruś caiva krā(!)dhanotmattabhairavau || 11 ||

kapālī bhīṣaṇaś caiva saṃhāram antataḥ paraḥ ||
sarvadā taddalāgreṣu pūjanīyā yathākramam || 12 ||

ānandakusumānaṃgamekhalā madanāturā ||
anaṃgaveginī paścād anaṃgamadanāśrayā || 13 ||

anaṃgāṃkuśarekhākhyā tataḥ paṃcāṃgamālīnī ||
etaddalāge nityaṃ vā pūjanīyā yathākramam || 14 ||

i⟨ṃ⟩ndrādilokapālaiś ca pūjayet bhūpuradvayam ||
evaṃ krameṇa pūjayo haṃ devī pūjyā ca sarvadā || 15 || (exp. 22t3–23t3)

Colophon

iti śrībhairavayāmale bālāstavarājaḥ samāptaḥ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ (exp. 23t3–4)

Microfilm Details

Reel No. B 540/41

Date of Filming 12-11-1973

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 08-02-2011