B 540-41 Bālātripurākavaca
Manuscript culture infobox
Filmed in: B 540/41
Title: Bālātripurākavaca
Dimensions: 13 x 8 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7689
Remarks:
Reel No. B 540/41
Inventory No. 6199
Title Bālāstavarāja
Remarks according to the colophon, ascribed to Śrībhairavayāmala
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 13.0 x 8.0 cm
Binding Hole
Folios 20
Lines per Folio 5
Foliation figures at the end of each text under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/7689
Manuscript Features
The foliation is in a random order.
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
ātmā(!)tatvāya svāhā || vidyātatvāya svāhā || śivatattvāya svāhā || ity ācamya sarvatatvāya namaḥ || iti jalam utsṛjet || viniyogaṃ kuryāt || asya maṃtrasya dakṣiṇāmūrtir ṛṣiḥ paṃktiś chaṃdas tripurābālā devatā sauṁ bījaṃ klīṁ śkaktir iṣṭārthe jape viniyoga || sakṣiṇāmurttaye ṛṣaye namaḥ śirasi || paṃktiś chandase namo mukhe || śrītripurābālā devatāyai namo hṛdi || sauṁ bījāya namo guhye || klīṁ śaktaye namaḥ pādayoḥ || (exp. 3a1–3b4)
End
mahālakṣmīṃ tataḥ paścād daleṣv eṣu bhajet sadā ||
asītāṃgo ruruś caiva krā(!)dhanotmattabhairavau || 11 ||
kapālī bhīṣaṇaś caiva saṃhāram antataḥ paraḥ ||
sarvadā taddalāgreṣu pūjanīyā yathākramam || 12 ||
ānandakusumānaṃgamekhalā madanāturā ||
anaṃgaveginī paścād anaṃgamadanāśrayā || 13 ||
anaṃgāṃkuśarekhākhyā tataḥ paṃcāṃgamālīnī ||
etaddalāge nityaṃ vā pūjanīyā yathākramam || 14 ||
i⟨ṃ⟩ndrādilokapālaiś ca pūjayet bhūpuradvayam ||
evaṃ krameṇa pūjayo haṃ devī pūjyā ca sarvadā || 15 || (exp. 22t3–23t3)
Colophon
iti śrībhairavayāmale bālāstavarājaḥ samāptaḥ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ (exp. 23t3–4)
Microfilm Details
Reel No. B 540/41
Date of Filming 12-11-1973
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 08-02-2011